标题:观音咒 内容: 观音咒注音版:namo ratna trayaaya纳牟 拉的纳 的拉呀呀namah aarya jn~aana saagara纳摩 阿利呀 及泥呀纳 萨阿噶拉vairocana vyuuha raajaaya拜漏佳钠 播优哈 拉阿加阿呀tathaagataaya arhate samyak-sambuddhaaya达他阿噶达阿呀 阿日哈带 萨呣呀个萨呣布塔阿呀namah sarva tathaagatebhyah arhatebhyah纳摩 萨日哇 达他阿噶带 破呀 阿日哈带 破呀samyak-sambuddhebhyah萨呣呀个萨呣布台 破呀namah aarya avalokite s/varaaya纳摩 阿利呀阿哇楼个依带 西哇拉阿呀bodhisttvaya mahaa-sattvaya mahaa-kaarun. i-kaaya包提萨的哇呀 玛哈阿 萨的哇呀 玛哈阿噶阿卢尼 噶阿呀(其中的“卢”和 “尼”都是卷舌音)tadyathaa aum达地呀他阿 阿乌呣dhara dhara dhiri dhiri dhuru dhuru塔拉 塔拉 替利 替利 吐卢 吐卢it. t. e va-it. t. e cale cale pra-cale pra-cale伊斋 外斋 佳类 佳类 播拉佳类 播拉佳类kusume kusumavare ilim ili citi固苏买 固苏玛哇累 伊丽呣伊丽 基帝jvalam aapanaaya svaahaa及哇喇呣阿叭纳阿呀 斯哇阿哈阿原文版:纳牟 拉的纳 的拉呀呀纳摩 阿利呀 及泥呀纳 萨阿噶拉拜漏佳钠 播优哈 拉阿加阿呀达他阿噶达阿呀 阿日哈带 萨呣呀个萨呣布塔阿呀纳摩 萨日哇 达他阿噶带 破呀 阿日哈带 破呀萨呣呀个萨呣布台 破呀纳摩 阿利呀阿哇楼个依带 西哇拉阿呀包提萨的哇呀 玛哈阿 萨的哇呀 玛哈阿噶阿卢尼 噶阿呀达地呀他阿 阿乌呣塔拉 塔拉 替利 替利 吐卢 吐卢伊斋 外斋 佳类 佳类 播拉佳类 播拉佳类固苏买 固苏玛哇累 伊丽呣伊丽 基帝及哇喇呣阿叭纳阿呀 斯哇阿哈阿 发布时间:2024-01-17 12:08:26 来源:生食主义 链接:https://www.shengshizhuyi.com/article/19902.html