标题:大悲咒(梵文发音) 内容: 千手千眼观安闲菩萨广大圆满无碍大悲心陀罗尼1、Nama ratna trayaya;哪哞啦特那特啦呀亚2、namo arya avalokite svaraya bodhi-satvaya maha satvaya maha karunikaya哪嘛 啊哩呀 啊哇楼ki逮 思瓦拉呀跛滴仨特突哇呀 马哈三特突哇呀 马哈喀噜妮喀亚3、sarva bandhana chedana-karaya洒惹哇班搭那 chēi 搭那喀啦亚4、sarva bhava-samudram sosana-karaya洒惹哇巴哇仨木的烂姆 sho沙那喀啦亚5、sarva vyadhi prasamana-karaya洒惹哇 威呀滴 扑啦沙嘛那喀啦呀6、sarva mrtyu upa-drava vinasana-karaya洒惹哇每哩踢哟呜趴的啦哇 威那沙那喀啦亚7、sarva bhayesutrana-karaya tasman namas-krtva idam arya-avalokitesvara洒惹哇巴耶书特啦那喀啦亚 他斯曼哪嘛斯克哩突哇一荡姆 啊哩呀啊哇楼kī忒师哇啦Bhasitam nilakantha-bhi-nama-hrdaya ma-varta isyami巴师一探姆 妮啦堪他逼哪嘛贺哩搭呀 嘛哇惹他一师呀咪。 。8、sarva artha-sadhakam subham ajeyam洒惹哇 啊惹他仨搭看姆书棒姆 啊之耶厌姆9、sarva bhutanam bhava marga visodhakam洒惹哇补他难姆 巴哇嘛惹嘎 威sho搭看姆10、tadyatha om a-loke a-loka-mati lokati-krante hiharearya-avalokitesvara塔滴呀他ou姆 啊楼该啊楼喀马踢楼喀踢克烂těi, hī哈嘞啊哩呀啊哇楼kī tei师哇啦Mahabodhisattva马哈跛滴仨特突哇11、he bodhisattva, he maha-bodhisattva, he priyabodhisattva, he maha-karunika嘿跛滴仨特突哇 嘿马哈跛滴仨特突哇 嘿扑哩呀跛滴仨特突哇 嘿马哈喀噜妮喀smara hrdayam斯嘛啦贺哩搭厌姆12、hi hi hare arya-avalokitesvara mahesvara parama maitra-citta maha-karunika。 哈嘞啊哩呀啊楼kī tei师哇啦 马嘿师哇啦 趴啦嘛买特啦吃一他 马哈喀噜妮喀13、kuru kuru karman, sadhaya sadhaya vidyam枯噜枯噜喀惹曼,洒搭呀洒搭呀 威电姆14、ni hi ni-hita varam kamam-gama viham-gama vegama妮hī 妮hī他 哇烂姆喀曼姆噶嘛 威汉姆噶嘛 威嘎嘛15、siddha yogesvara, dhurudhuru viryanti, maha viryanti, dhara dhara dharendresvara斯一搭 哟给师哇啦,督噜督噜 威哩烟踢,马哈威哩烟踢, 搭啦搭啦 搭lēn的嘞师哇啦。 16、cala cala vimala amala murte, arya avalokitesvara jiha插啦插啦威嘛啦 啊嘛啦木惹těi,啊哩呀啊哇楼kī tei 师哇啦 之一那krsna-jata-makutavalam ma pra-lamba vi-lamba maha-siddha-vidyadhara克哩师那眨他瓦烂姆 嘛扑啦浪姆巴 威浪姆巴 马哈斯一搭威滴呀搭啦17、vara vara maha-vara, bala bala maha-bala, cala cala maha-cala,瓦啦瓦啦 马哈瓦啦,把啦把啦 马哈把啦,插啦插啦马哈插啦,18、krsna-varna-nigha krsna-paksa nir-ghatana. He padma-hasta cara cara克哩师哇惹那那妮嘎 克哩师那趴克沙 妮惹噶他那 嘿趴的嘛哈斯他插啦插啦desacaresvara, Krsna-sarpa krta-yajnopavita. děi沙插嘞师哇啦 克哩师那仨惹趴 克哩他雅之扭趴威他19、Ehyehi maha-varaha-mukhatripura-dahanesvara narayana va-rupa vara marga ariēi hī ēi hī 马哈瓦啦哈木喀特哩扑啦搭哈内师哇啦 哪啦呀那瓦噜趴瓦啦嘛惹嘎啊哩20、he nilakantha, he mahakara, halahala-visa nir-jita lokasya. 嘿妮啦堪他 嘿马哈喀啦,哈啦哈啦威沙 妮惹之一他 楼喀斯呀21、raga-visa vinasana, dvesa-visa vinasana, moha-visa vinasana. Huru huru mala,喇嘎威沙 威那沙那 督威沙威沙威那沙那,哞哈威沙 威那沙那 虎噜虎噜嘛啦,Huru huru hare maha padma-mabha, sara sara sri sri, sru sru, muh-ru huh-ru,虎噜 虎噜哈嘞,马哈趴的嘛哪巴,洒啦洒啦,师哩师哩,斯噜斯噜 母噜 母噜Budhya budhya bodhaya bodhaya matre nilakantha, ehyehi vama-sthita-simha-mukha,补滴呀补滴呀,跛搭呀 跛搭呀, 买特哩妮啦堪他 ēi hī ēi hī 瓦嘛斯踢他辛姆哈母喀Hasa hasa munca munca maha-attahasam哈仨哈仨, 母插 母插 马哈啊他哈桑姆22、Ehyehi bhomaha-siddha-yogesvara, bhana bhana vace sadhaya sadhaya vidyamēi hī ēi hī 波马哈斯一搭哟给师哇啦, 巴那巴那 瓦chēi洒搭呀 洒搭呀威电姆23、smara smaratam. Bhagavantam lokita vilokitam, lokesvaram tathagatam,斯嘛啦斯嘛啦探姆。 巴嘎万探姆 楼kī 他威楼 kī 探姆 楼给师哇烂姆塔他啊嘎探姆dadahi me darsana kamasya, darsanam pra-hladaya-mana svaha. 打搭hī 美 搭惹沙那喀嘛斯呀,搭惹沙难姆 扑啦贺啦搭呀嘛那斯哇哈24、 Siddhaya svaha. Maha siddhaya svaha. 。Siddha yogesvaraya svaha. 斯一搭呀 斯哇哈 马哈 斯一搭呀斯哇哈。 斯一搭 哟给师哇啦呀斯哇哈25、 Nilakanthaya svaha. Varaha-mukhay svaha Mahadara simha-mukhaya svaha妮啦堪他呀斯哇哈。 瓦啦哈母喀呀. 斯哇哈 马哈搭啦辛姆哈母喀呀斯哇哈26、Siddha vidyadharaya svaha Padma-hastaya svaha. 斯一搭威滴呀搭啦呀. 斯哇哈 趴的嘛哈斯他呀斯哇哈27、Krsna-sarpa-krta-yajnopavitaya svaha克哩师那仨惹趴克哩他呀之扭趴威他呀 斯哇哈28、Mah2-lakuta-dharaya svaha. Cakrayudhaya svaha. Sankha-sabdani-bodhanaya svaha. 马哈啦枯他搭啦呀斯哇哈。 插克啦一呜搭呀斯哇哈。 善喀沙不搭妮波搭那呀斯哇哈。 29、 Vama-skandha-desa-sthita-krsnajinaya svaha. 瓦嘛斯堪搭děi沙斯踢他克哩师那之一那呀 斯哇哈30、 Vyaghra-carma-nivasanaya svaha. Lokesvaraya svaha. Sarva siddhesvaraya svaha威呀该啦插惹嘛妮哇仨那呀 斯哇哈 楼kēi师哇啦呀斯哇哈。 洒惹哇斯一逮师哇啦呀斯哇哈31、 Namo bhagavate arya-avalokitesvaraya bodhisattvaya mahasattvaya哪哞巴嘎哇tēi 啊哩呀啊哇楼kī tei师哇啦亚 跛滴仨特突哇呀马哈仨特突哇呀32、maha-karunikaya. Sidhyantu me mantra- padaya svaha. 马哈喀噜妮喀呀。 斯一滴烟突美曼特啦趴搭呀 斯哇哈。 发布时间:2024-05-01 11:41:24 来源:生食主义 链接:https://www.shengshizhuyi.com/article/22805.html